प्रथमं जगतः समस्यां न अवगत्य अद्यपर्यन्तं महती वार्ता न अवगन्तुं शक्यते। त्वं पश्य मे मित्रं वयं मानवाः पापं कुर्मः।
- JESUS SAVES
- Aug 20
- 4 min read
प्रथमं जगतः समस्यां न अवगत्य अद्यपर्यन्तं महती वार्ता न अवगन्तुं शक्यते। त्वं पश्य मे मित्रं वयं मानवाः पापं कुर्मः।
सर्वे पापं कृत्वा परमेश्वरस्य महिमातः न्यूनाः अभवन्, खलु पृथिव्यां कोऽपि धर्मी पुरुषः नास्ति यः निरन्तरं भद्रं करोति, यः कदापि पापं न करोति।
अस्माकं पापं किञ्चित् यत् अस्मान् ईश्वरतः पृथक् करोति, पापं विषं भवति तथा च भवान् अहं च मम मित्रं परमेश्वरस्य विरुद्धं पापं कृतवन्तौ, नरकं च शाश्वतं दण्डं अर्हति तथा च अस्माकं पापानाम् ईश्वरेण न्यायः कर्तव्यः भविष्यति यावत् परमेश्वरः अस्मान् न क्षमति।
यावत् वयं स्वपापात् नरकगमनात् च उद्धारं न प्राप्नुमः तावत् वयं परमेश्वरेण सह अनन्तजीवनं प्राप्तुं न शक्नुमः। यः पापं करोति सः आत्मा म्रियते। मानवजातेः कृते २ अन्तिमगन्तव्यस्थानानि सन्ति । केचन नरकं गमिष्यन्ति, शाश्वतं दण्डं च केचन नूतने स्वर्गे नूतने पृथिव्यां च अनन्तजीवनं प्राप्नुयुः।
एतत् सत्यं अस्माकं कृते प्रकाशितम् अस्ति यतोहि सहस्रवर्षेभ्यः पूर्वं सर्वस्य जगतः निर्माता ईश्वरः मनुष्यैः सह "त्रातारस्य" विषये उक्तवान् यः पृथिव्यां जन्म प्राप्स्यति, धार्मिकजीवनं च जीविष्यति, यत्र किमपि पापं नास्ति।
सहस्रवर्षेभ्यः पूर्वं भविष्यवाणी कृता आसीत् यत् अयं मनुष्यः स्वजनैः अधिकारिभिः च हतः भविष्यति, ख्रीष्टीयशास्त्रस्य विश्वासस्य च अनुसारं तस्य जन्मनः शतशः वर्षाणि पूर्वं भविष्यवाणी कृता आसीत् यत् सः हतः क्रूसे क्रूसे च स्थापितः भविष्यति, प्रायश्चित्तरूपेण, अस्माकं पापस्य बलिदानरूपेण च स्वप्राणान् अर्पयिष्यति।
आम् मित्रम् एतत् सत्यम्।प्रायः २००० वर्षपूर्वं मृतः अयं पुरुषः समग्रस्य जगतः पापस्य प्रायश्चित्तरूपेण मृतः। सः पुरा वर्तमानकाले भविष्ये च सर्वेषां कृते मृतः। यस्य अर्थः अस्ति यत् सः भवतः कृते मृतः, सः भवतः पापस्य प्रायश्चित्तं कृतवान् यथा भवतः मोक्षः भवति। सः मनुष्यान् एतावत् प्रेम्णा पश्यति स्म यत् सः सर्वेषां कृते काष्ठक्रूसे मृतः ।
अयं त्राता सः पुरुषः येशुमसीहः अस्ति, यः निष्पद्यते यत् तस्य उत्पत्तिः दिव्यः आसीत्, अयं मनुष्यः येशुमसीहः स्वयमेव परमेश्वरः इति दावान् अकरोत्! सत्यम् इति । स्वयं परमेश्वरः, ब्रह्माण्डस्य सृष्टिकर्ता वास्तविकः मानवः, पूर्णतया मनुष्यः पूर्णतया च परमेश्वरः इति रूपेण पृथिव्यां अवतरत्: येशुमसीहः। यः अपि ईश्वरस्य पुत्रः इति उच्यते स्म।
एतस्य साक्ष्यं तेषां प्रत्यक्षदर्शिभिः अपि दत्तम् ये तं दृष्टवन्तः २००० वर्षपूर्वं, इतिहासे लिखितम् अस्ति यत् येशुमसीहः प्रायः ३३ वर्षीयः सन् मृतः अभवत् तथा च सैनिकसमूहेन रक्षितायां समाधौ कतिपयान् दिनानि यावत् स्थापितः यथा येशुस्य मृतशरीरं कोऽपि न चोरिष्यति।
ततः तृतीयदिने साक्षीभूतं यत् येशुमसीहः पुनः जीवितः अभवत् (मृतात् पुनरुत्थापितः, मृत्युं जित्वा।) प्रायः ५०० जनाः येशुमसीहः जगतः कृते मृतः, अन्त्येष्टितः च मृतात् पुनरुत्थानं दृष्टवन्तः।
ततः ४० दिवसेषु कतिपये जनाः येशुं स्वर्गं गच्छन्तं दृष्टवन्तः यदा प्रतिज्ञातं यत् येशुमसीहः पुनः पुनः आगमिष्यति यत् सः नूतनं जगत् प्रवर्तयिष्यति यत्र येशुना सर्वे विश्वासिनः, येषां विश्वासः तस्मिन् स्वस्य प्रभुः त्राता च आसीत्, ते मृताः वा जीविताः वा मृताः वा जीविताः वा मृताः शरीरं प्राप्नुयुः यदा सः पुनः आगमिष्यति, मृताः विश्वासिनः अपि मृतात् पुनरुत्थापिताः भविष्यन्ति, ये विश्वासिनः तस्य समये जीविताः सन्ति आगमनं परिणमति, महिमामण्डितशरीराणि च प्राप्स्यति, मृत्युः पापं च अशुभं च अन्ते पराजितत्वेन अनन्तजीवनं सदा भोक्ष्यति।
साधु, मम मित्रं येशुः अद्यापि न आगतः, परन्तु सः आगमिष्यति, येशुः च शीघ्रमेव पुनः आगमिष्यति। अतः, किं भवन्तः तस्य आगमनाय सज्जाः सन्ति? अथवा येशुना भवतः कृते यत् कृतवान् तस्य माध्यमेन क्षमां न स्वीकृतवान् इति कारणेन भवतः न्यायः नरकं भविष्यति वा?
त्वं मम मित्रं मां त्वां च पापिनः पश्यसि अस्माकं मोक्षं अर्जयितुं न शक्नोषि। अस्माभिः तत् येशुमसीहे विश्वासेन परमेश्वरात् निःशुल्कदानरूपेण प्राप्तव्यं यत् सः यत् कृतवान्, यत् सः अस्माकं पापानाम् प्रायश्चित्तार्थं मृतः, दफनः अभवत् ततः शारीरिकरूपेण मृतात् पुनरुत्थापितः, मृत्युं जित्वा तथा च केवलं तस्मिन् एव वयं अनन्तजीवनं मोक्षं च प्राप्तुं शक्नुमः।
येशुना विश्वासः केवलं तस्य विषये तथ्यानां स्वीकारः एव न भवति, येशुना विश्वासः तस्मिन् विश्वासः भवति, मोक्षाय, क्षमायाः, अनन्तजीवनाय च येशुना उपरि निर्भरः अस्ति। यदि भवतः येशुना विश्वासः अस्ति तर्हि भवतः अनुसरणं भविष्यति। "सकृदपि तीर्थेषु प्रविश्य न बकवत्सशोधिना अपितु स्वरक्तेनैव शाश्वतं मोक्षं लब्धवान्” इति ।
येशुमसीहः स्वयमेव २००० वर्षपूर्वं अवदत् यत्, “यतो हि परमेश्वरः जगति एतावत् प्रेम कृतवान् यत् सः स्वस्य एकपुत्रं दत्तवान् यत् यः कश्चित् तस्मिन् विश्वासं करोति सः न नश्यति, किन्तु अनन्तजीवनं प्राप्नुयात्, यः तस्मिन् विश्वासं करोति सः न्यायं न प्राप्नोति, यः न विश्वसिति सः पूर्वमेव न्यायितः यतः सः परमेश्वरस्य एकमात्रपुत्रस्य नाम्ना विश्वासं न कृतवान्।
अपि च, येशुः २००० वर्षपूर्वं यः कश्चित् तस्मिन् विश्वासं करोति तस्मै प्रतिज्ञां कृतवान् यत्, “सत्यं सत्यं अहं युष्मान् वदामि, यः मम वचनं शृणोति, यः मां प्रेषितवान् तं विश्वासयति, सः अनन्तजीवनं प्राप्नोति, न च न्याये न आगच्छति, अपितु मृत्युतः जीवनं गतः।”
सत्यं सत्यं युष्मान् वदामि यत् यः विश्वासं करोति तस्य अनन्तजीवनम् अस्ति” इति।
अपि च, येशुः अद्य भवन्तं मम मित्रं वदति, 'मम अनुसरणं कुरुत': "यदि कोऽपि मम पश्चात् आगन्तुं इच्छति तर्हि सः आत्मानं अङ्गीकृत्य स्वस्य क्रूसं गृहीत्वा मम अनुसरणं कुर्यात्।" येशुः मार्गः, सत्यं जीवनं च अस्ति, परमेश्वरस्य समीपं कोऽपि न आगच्छति किन्तु तस्य माध्यमेन। येशुं अनुसरणं कुर्वन्तु यतः सः एव भवतः आत्मानं उद्धारयितुं शक्नोति।
……………………………………………………………………………………………………………………………………………………….
येशुः अवदत्, “पुनरुत्थानं जीवनं च अहमेव, यः मयि विश्वासं करोति सः मृतः अपि जीवति, यः कश्चित् मयि विश् वासयति, सः कदापि न म्रियते, किं यूयं एतत् विश्वससि?”
…………………………………………………………………………………………………………………………………………………………………………….
मम मित्रं यतः सर्वे पापं कृत्वा परमेश् वरस् य महिम् तः न्यूनाः अभवन्, यतः मसीहे येशुना यः मोक्षः अस्ति, तस् य अनुग्रहेण दानरूपेण धार्मिकाः अभवन् यतः अनुग्रहेण भवन्तः विश्वासेन उद्धारिताः; न तु युष्माकं, परमेश् वरस् य दानम्; न तु कर्मणाम्, येन कोऽपि अभिमानं न करोति। अतः पश्चात्तापं कृत्वा पुनः आगच्छन्तु, येन भवतः पापाः मार्ज्यन्ते, येन भगवतः सान्निध्यात् स्फूर्तिसमयः आगच्छेत्।
यतः पापस्य वेतनं मृत्युः, किन्तु परमेश्वरस्य निःशुल्कदानं अस्माकं प्रभुना मसीहेशुना अनन्तजीवनम् अस्ति। अनेन परमेश् वरस् य प्रेम अस् मासु प्रकटितः यत् परमेश् वरः स् व एकपुत्रं संसारे प्रेषितवान् यत् वयं तस् य द्वारा जीवितुं शक्नुमः।
अस्मिन् प्रेम अस्ति, न तु वयं परमेश्वरं प्रेम्णामः, अपितु सः अस्मान् प्रेम्णा अस्माकं पापानाम् प्रायश्चित्तरूपेण स्वपुत्रं प्रेषितवान्। किन्तु परमेश्वरः अस्माकं प्रति स्वस्य प्रेमं प्रदर्शयति यत् वयं पापिनः आसन्, तदा ख्रीष्टः अस्माकं कृते मृतः।
अतः इदानीं तस्य रक्तेन न्याय्यतां प्राप्तवन्तः, तस्य माध्यमेन वयं परमेश्वरस्य क्रोधात् उद्धारिताः भविष्यामः।
परमेश्वरः यद्यपि सः ३ विशिष्टाः व्यक्तिः, पिता, पुत्रः (येशुमसीहः), पवित्र आत्मा च अस्ति, तथापि सः केवलम् एकः एव जीवः अस्ति, केवलं एकः परमेश्वरः यः ३ विशिष्टाः व्यक्तिः (न तु ३ विशिष्टाः देवाः) परमेश्वरः पिता परमेश्वरः पवित्र आत्मा च पूर्णतया परमेश्वरः अस्ति, येशुमसीहः अपि पूर्णतया परमेश्वरः अस्ति यद्यपि सः अपि अस्माकं सदृशः पूर्णतया मनुष्यः अस्ति, एकः मानवः! येशुः एकस्मिन् समये परमेश्वरः मानवः च अस्ति! येशुः जगतः त्राता अस्ति। मम मित्रं स्वर्गस्य अधः अन्यत् किमपि नाम नास्ति यत् मनुष्याणां मध्ये दत्तं येन अस्माभिः उद्धारः करणीयः, केवलं येशुमसीहस्य नाम विहाय।
येशुः भवतः पापं क्षमितुं भवतः कृते मृतः, सः एतावत् दुःखं दुःखं च गतः यत् तस्य मृत्युना भवतः क्षमा भवति, भवतः मृत्योः अपि अनन्तजीवनस्य गारण्टी च भवितुम् अर्हति, पुनरुत्थानस्य दिवसः भविष्यति तथा च पुनर्स्थापिता पृथिवी पुनर्स्थापिता स्वर्गः च भविष्यति।
अहं भवन्तं आग्रहं करोमि यत् येशुमसीहे भवतः प्रभुः भवतः त्राता च इति विश्वासं कुर्वन्तु। कृपया विलम्बस्य पूर्वं सुसमाचारं विश्वासयन्तु। पश्चात्तापं कुरुत (पापं त्यक्त्वा परमेश्वरं प्रति गच्छतु) अद्य येशुमसीहे पूर्णतया विश्वासं कुरुत। भवन्तः ईश्वरस्य विषये अधिकं ज्ञात्वा तस्य विषये अधिकं पठन्तु यतः सः भवतः चिन्तां करोति ("भवतः सर्वान् चिन्तान् तस्मिन् निक्षिप्य, यतः सः भवतः चिन्तां करोति।")। अद्यतः येशुं अनुसरणं कुर्वन्तु, प्रतीक्षां मा कुरुत! श्वः गारण्टी नास्ति! कृपया निःशङ्कं किमपि प्रश्नं पृच्छन्तु...

Comments